- विशुद्धिः _viśuddhiḥ
- विशुद्धिः f.1 Purification; तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये Ku.5.79; उपविश्यासने युञ्ज्याद्योगमात्म- विशुद्धये Bg.6.12; Ms.6.69;11.53.-2 Purity, complete purity; हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा R.1.1;12.48.-3 Correctness, accuracy.-4 Rectifi- cation, removal of error.-5 Similarity, equality.-6 (In alg.) A subtractive quantity.-7 Expiation, atonement; इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् Ms.11.89.-8 Settlement (of a debt).-9 Perfect knowledge.
Sanskrit-English dictionary. 2013.